अप्रिय _apriya

अप्रिय _apriya
अप्रिय a.
1 Disliked, disagreeable, unpleasant, offen- sive अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः Rām.; Ms.4. 138; अतः समीपे परिणेतुरिष्यते तदप्रियापि प्रमदा स्वबन्धुभिः Ś.5. 17; hated, distasteful.
-2 Unkind, unfriendly.
-यः A foe, an enemy.
-या A sort of fish (शृङ्गीमत्स्यः).
-यम् An unfriendly or offensive act; पाणिग्राहस्य साध्वी स्त्री......नाचरेत्किञ्चिदप्रियम् Ms.5.156.
-Comp. -कर, -कारिन्, -कारक a. unfriendly, ill-disposed.
-भागिन् a. ill-fated.
-वद, (˚यम्˚),
-वादिन् a. speaking unkind or harsh words; वन्ध्यार्थध्न्यप्रियंवदा Y.1.73; माता यस्य गृहे नास्ति भार्या चाप्रियवादिनी Chāṇ.44.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать реферат

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”